Declension table of ?viśvaśuci

Deva

MasculineSingularDualPlural
Nominativeviśvaśuciḥ viśvaśucī viśvaśucayaḥ
Vocativeviśvaśuce viśvaśucī viśvaśucayaḥ
Accusativeviśvaśucim viśvaśucī viśvaśucīn
Instrumentalviśvaśucinā viśvaśucibhyām viśvaśucibhiḥ
Dativeviśvaśucaye viśvaśucibhyām viśvaśucibhyaḥ
Ablativeviśvaśuceḥ viśvaśucibhyām viśvaśucibhyaḥ
Genitiveviśvaśuceḥ viśvaśucyoḥ viśvaśucīnām
Locativeviśvaśucau viśvaśucyoḥ viśvaśuciṣu

Compound viśvaśuci -

Adverb -viśvaśuci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria