Declension table of ?viśvaśucā

Deva

FeminineSingularDualPlural
Nominativeviśvaśucā viśvaśuce viśvaśucāḥ
Vocativeviśvaśuce viśvaśuce viśvaśucāḥ
Accusativeviśvaśucām viśvaśuce viśvaśucāḥ
Instrumentalviśvaśucayā viśvaśucābhyām viśvaśucābhiḥ
Dativeviśvaśucāyai viśvaśucābhyām viśvaśucābhyaḥ
Ablativeviśvaśucāyāḥ viśvaśucābhyām viśvaśucābhyaḥ
Genitiveviśvaśucāyāḥ viśvaśucayoḥ viśvaśucānām
Locativeviśvaśucāyām viśvaśucayoḥ viśvaśucāsu

Adverb -viśvaśucam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria