Declension table of ?viśvaśuc

Deva

NeuterSingularDualPlural
Nominativeviśvaśuk viśvaśucī viśvaśuñci
Vocativeviśvaśuk viśvaśucī viśvaśuñci
Accusativeviśvaśuk viśvaśucī viśvaśuñci
Instrumentalviśvaśucā viśvaśugbhyām viśvaśugbhiḥ
Dativeviśvaśuce viśvaśugbhyām viśvaśugbhyaḥ
Ablativeviśvaśucaḥ viśvaśugbhyām viśvaśugbhyaḥ
Genitiveviśvaśucaḥ viśvaśucoḥ viśvaśucām
Locativeviśvaśuci viśvaśucoḥ viśvaśukṣu

Compound viśvaśuk -

Adverb -viśvaśuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria