Declension table of ?viśvaśruṣṭi

Deva

MasculineSingularDualPlural
Nominativeviśvaśruṣṭiḥ viśvaśruṣṭī viśvaśruṣṭayaḥ
Vocativeviśvaśruṣṭe viśvaśruṣṭī viśvaśruṣṭayaḥ
Accusativeviśvaśruṣṭim viśvaśruṣṭī viśvaśruṣṭīn
Instrumentalviśvaśruṣṭinā viśvaśruṣṭibhyām viśvaśruṣṭibhiḥ
Dativeviśvaśruṣṭaye viśvaśruṣṭibhyām viśvaśruṣṭibhyaḥ
Ablativeviśvaśruṣṭeḥ viśvaśruṣṭibhyām viśvaśruṣṭibhyaḥ
Genitiveviśvaśruṣṭeḥ viśvaśruṣṭyoḥ viśvaśruṣṭīnām
Locativeviśvaśruṣṭau viśvaśruṣṭyoḥ viśvaśruṣṭiṣu

Compound viśvaśruṣṭi -

Adverb -viśvaśruṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria