Declension table of viśvaśrīDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvaśrīḥ | viśvaśriyau | viśvaśriyaḥ |
Vocative | viśvaśrīḥ | viśvaśriyau | viśvaśriyaḥ |
Accusative | viśvaśriyam | viśvaśriyau | viśvaśriyaḥ |
Instrumental | viśvaśriyā | viśvaśrībhyām | viśvaśrībhiḥ |
Dative | viśvaśriye | viśvaśrībhyām | viśvaśrībhyaḥ |
Ablative | viśvaśriyaḥ | viśvaśrībhyām | viśvaśrībhyaḥ |
Genitive | viśvaśriyaḥ | viśvaśriyoḥ | viśvaśriyām |
Locative | viśvaśriyi | viśvaśriyoḥ | viśvaśrīṣu |