Declension table of ?viśvaśraddhājñānabala

Deva

NeuterSingularDualPlural
Nominativeviśvaśraddhājñānabalam viśvaśraddhājñānabale viśvaśraddhājñānabalāni
Vocativeviśvaśraddhājñānabala viśvaśraddhājñānabale viśvaśraddhājñānabalāni
Accusativeviśvaśraddhājñānabalam viśvaśraddhājñānabale viśvaśraddhājñānabalāni
Instrumentalviśvaśraddhājñānabalena viśvaśraddhājñānabalābhyām viśvaśraddhājñānabalaiḥ
Dativeviśvaśraddhājñānabalāya viśvaśraddhājñānabalābhyām viśvaśraddhājñānabalebhyaḥ
Ablativeviśvaśraddhājñānabalāt viśvaśraddhājñānabalābhyām viśvaśraddhājñānabalebhyaḥ
Genitiveviśvaśraddhājñānabalasya viśvaśraddhājñānabalayoḥ viśvaśraddhājñānabalānām
Locativeviśvaśraddhājñānabale viśvaśraddhājñānabalayoḥ viśvaśraddhājñānabaleṣu

Compound viśvaśraddhājñānabala -

Adverb -viśvaśraddhājñānabalam -viśvaśraddhājñānabalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria