Declension table of ?viśvaścandrā

Deva

FeminineSingularDualPlural
Nominativeviśvaścandrā viśvaścandre viśvaścandrāḥ
Vocativeviśvaścandre viśvaścandre viśvaścandrāḥ
Accusativeviśvaścandrām viśvaścandre viśvaścandrāḥ
Instrumentalviśvaścandrayā viśvaścandrābhyām viśvaścandrābhiḥ
Dativeviśvaścandrāyai viśvaścandrābhyām viśvaścandrābhyaḥ
Ablativeviśvaścandrāyāḥ viśvaścandrābhyām viśvaścandrābhyaḥ
Genitiveviśvaścandrāyāḥ viśvaścandrayoḥ viśvaścandrāṇām
Locativeviśvaścandrāyām viśvaścandrayoḥ viśvaścandrāsu

Adverb -viśvaścandram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria