Declension table of viśvaścandra

Deva

MasculineSingularDualPlural
Nominativeviśvaścandraḥ viśvaścandrau viśvaścandrāḥ
Vocativeviśvaścandra viśvaścandrau viśvaścandrāḥ
Accusativeviśvaścandram viśvaścandrau viśvaścandrān
Instrumentalviśvaścandreṇa viśvaścandrābhyām viśvaścandraiḥ viśvaścandrebhiḥ
Dativeviśvaścandrāya viśvaścandrābhyām viśvaścandrebhyaḥ
Ablativeviśvaścandrāt viśvaścandrābhyām viśvaścandrebhyaḥ
Genitiveviśvaścandrasya viśvaścandrayoḥ viśvaścandrāṇām
Locativeviśvaścandre viśvaścandrayoḥ viśvaścandreṣu

Compound viśvaścandra -

Adverb -viśvaścandram -viśvaścandrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria