Declension table of ?viśvaśambhu

Deva

MasculineSingularDualPlural
Nominativeviśvaśambhuḥ viśvaśambhū viśvaśambhavaḥ
Vocativeviśvaśambho viśvaśambhū viśvaśambhavaḥ
Accusativeviśvaśambhum viśvaśambhū viśvaśambhūn
Instrumentalviśvaśambhunā viśvaśambhubhyām viśvaśambhubhiḥ
Dativeviśvaśambhave viśvaśambhubhyām viśvaśambhubhyaḥ
Ablativeviśvaśambhoḥ viśvaśambhubhyām viśvaśambhubhyaḥ
Genitiveviśvaśambhoḥ viśvaśambhvoḥ viśvaśambhūnām
Locativeviśvaśambhau viśvaśambhvoḥ viśvaśambhuṣu

Compound viśvaśambhu -

Adverb -viśvaśambhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria