Declension table of ?viśvaśāradā

Deva

FeminineSingularDualPlural
Nominativeviśvaśāradā viśvaśārade viśvaśāradāḥ
Vocativeviśvaśārade viśvaśārade viśvaśāradāḥ
Accusativeviśvaśāradām viśvaśārade viśvaśāradāḥ
Instrumentalviśvaśāradayā viśvaśāradābhyām viśvaśāradābhiḥ
Dativeviśvaśāradāyai viśvaśāradābhyām viśvaśāradābhyaḥ
Ablativeviśvaśāradāyāḥ viśvaśāradābhyām viśvaśāradābhyaḥ
Genitiveviśvaśāradāyāḥ viśvaśāradayoḥ viśvaśāradānām
Locativeviśvaśāradāyām viśvaśāradayoḥ viśvaśāradāsu

Adverb -viśvaśāradam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria