Declension table of ?viśvaśārada

Deva

NeuterSingularDualPlural
Nominativeviśvaśāradam viśvaśārade viśvaśāradāni
Vocativeviśvaśārada viśvaśārade viśvaśāradāni
Accusativeviśvaśāradam viśvaśārade viśvaśāradāni
Instrumentalviśvaśāradena viśvaśāradābhyām viśvaśāradaiḥ
Dativeviśvaśāradāya viśvaśāradābhyām viśvaśāradebhyaḥ
Ablativeviśvaśāradāt viśvaśāradābhyām viśvaśāradebhyaḥ
Genitiveviśvaśāradasya viśvaśāradayoḥ viśvaśāradānām
Locativeviśvaśārade viśvaśāradayoḥ viśvaśāradeṣu

Compound viśvaśārada -

Adverb -viśvaśāradam -viśvaśāradāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria