Declension table of ?viśvaśārada

Deva

MasculineSingularDualPlural
Nominativeviśvaśāradaḥ viśvaśāradau viśvaśāradāḥ
Vocativeviśvaśārada viśvaśāradau viśvaśāradāḥ
Accusativeviśvaśāradam viśvaśāradau viśvaśāradān
Instrumentalviśvaśāradena viśvaśāradābhyām viśvaśāradaiḥ viśvaśāradebhiḥ
Dativeviśvaśāradāya viśvaśāradābhyām viśvaśāradebhyaḥ
Ablativeviśvaśāradāt viśvaśāradābhyām viśvaśāradebhyaḥ
Genitiveviśvaśāradasya viśvaśāradayoḥ viśvaśāradānām
Locativeviśvaśārade viśvaśāradayoḥ viśvaśāradeṣu

Compound viśvaśārada -

Adverb -viśvaśāradam -viśvaśāradāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria