Declension table of ?viśvayu

Deva

MasculineSingularDualPlural
Nominativeviśvayuḥ viśvayū viśvayavaḥ
Vocativeviśvayo viśvayū viśvayavaḥ
Accusativeviśvayum viśvayū viśvayūn
Instrumentalviśvayunā viśvayubhyām viśvayubhiḥ
Dativeviśvayave viśvayubhyām viśvayubhyaḥ
Ablativeviśvayoḥ viśvayubhyām viśvayubhyaḥ
Genitiveviśvayoḥ viśvayvoḥ viśvayūnām
Locativeviśvayau viśvayvoḥ viśvayuṣu

Compound viśvayu -

Adverb -viśvayu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria