Declension table of ?viśvavyāpakā

Deva

FeminineSingularDualPlural
Nominativeviśvavyāpakā viśvavyāpake viśvavyāpakāḥ
Vocativeviśvavyāpake viśvavyāpake viśvavyāpakāḥ
Accusativeviśvavyāpakām viśvavyāpake viśvavyāpakāḥ
Instrumentalviśvavyāpakayā viśvavyāpakābhyām viśvavyāpakābhiḥ
Dativeviśvavyāpakāyai viśvavyāpakābhyām viśvavyāpakābhyaḥ
Ablativeviśvavyāpakāyāḥ viśvavyāpakābhyām viśvavyāpakābhyaḥ
Genitiveviśvavyāpakāyāḥ viśvavyāpakayoḥ viśvavyāpakānām
Locativeviśvavyāpakāyām viśvavyāpakayoḥ viśvavyāpakāsu

Adverb -viśvavyāpakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria