Declension table of ?viśvavyāpaka

Deva

NeuterSingularDualPlural
Nominativeviśvavyāpakam viśvavyāpake viśvavyāpakāni
Vocativeviśvavyāpaka viśvavyāpake viśvavyāpakāni
Accusativeviśvavyāpakam viśvavyāpake viśvavyāpakāni
Instrumentalviśvavyāpakena viśvavyāpakābhyām viśvavyāpakaiḥ
Dativeviśvavyāpakāya viśvavyāpakābhyām viśvavyāpakebhyaḥ
Ablativeviśvavyāpakāt viśvavyāpakābhyām viśvavyāpakebhyaḥ
Genitiveviśvavyāpakasya viśvavyāpakayoḥ viśvavyāpakānām
Locativeviśvavyāpake viśvavyāpakayoḥ viśvavyāpakeṣu

Compound viśvavyāpaka -

Adverb -viśvavyāpakam -viśvavyāpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria