Declension table of ?viśvavyāpaka

Deva

MasculineSingularDualPlural
Nominativeviśvavyāpakaḥ viśvavyāpakau viśvavyāpakāḥ
Vocativeviśvavyāpaka viśvavyāpakau viśvavyāpakāḥ
Accusativeviśvavyāpakam viśvavyāpakau viśvavyāpakān
Instrumentalviśvavyāpakena viśvavyāpakābhyām viśvavyāpakaiḥ viśvavyāpakebhiḥ
Dativeviśvavyāpakāya viśvavyāpakābhyām viśvavyāpakebhyaḥ
Ablativeviśvavyāpakāt viśvavyāpakābhyām viśvavyāpakebhyaḥ
Genitiveviśvavyāpakasya viśvavyāpakayoḥ viśvavyāpakānām
Locativeviśvavyāpake viśvavyāpakayoḥ viśvavyāpakeṣu

Compound viśvavyāpaka -

Adverb -viśvavyāpakam -viśvavyāpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria