Declension table of ?viśvaviśva

Deva

MasculineSingularDualPlural
Nominativeviśvaviśvaḥ viśvaviśvau viśvaviśvāḥ
Vocativeviśvaviśva viśvaviśvau viśvaviśvāḥ
Accusativeviśvaviśvam viśvaviśvau viśvaviśvān
Instrumentalviśvaviśvena viśvaviśvābhyām viśvaviśvaiḥ viśvaviśvebhiḥ
Dativeviśvaviśvāya viśvaviśvābhyām viśvaviśvebhyaḥ
Ablativeviśvaviśvāt viśvaviśvābhyām viśvaviśvebhyaḥ
Genitiveviśvaviśvasya viśvaviśvayoḥ viśvaviśvānām
Locativeviśvaviśve viśvaviśvayoḥ viśvaviśveṣu

Compound viśvaviśva -

Adverb -viśvaviśvam -viśvaviśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria