Declension table of ?viśvaviśrutā

Deva

FeminineSingularDualPlural
Nominativeviśvaviśrutā viśvaviśrute viśvaviśrutāḥ
Vocativeviśvaviśrute viśvaviśrute viśvaviśrutāḥ
Accusativeviśvaviśrutām viśvaviśrute viśvaviśrutāḥ
Instrumentalviśvaviśrutayā viśvaviśrutābhyām viśvaviśrutābhiḥ
Dativeviśvaviśrutāyai viśvaviśrutābhyām viśvaviśrutābhyaḥ
Ablativeviśvaviśrutāyāḥ viśvaviśrutābhyām viśvaviśrutābhyaḥ
Genitiveviśvaviśrutāyāḥ viśvaviśrutayoḥ viśvaviśrutānām
Locativeviśvaviśrutāyām viśvaviśrutayoḥ viśvaviśrutāsu

Adverb -viśvaviśrutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria