Declension table of viśvaviśrutaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvaviśrutam | viśvaviśrute | viśvaviśrutāni |
Vocative | viśvaviśruta | viśvaviśrute | viśvaviśrutāni |
Accusative | viśvaviśrutam | viśvaviśrute | viśvaviśrutāni |
Instrumental | viśvaviśrutena | viśvaviśrutābhyām | viśvaviśrutaiḥ |
Dative | viśvaviśrutāya | viśvaviśrutābhyām | viśvaviśrutebhyaḥ |
Ablative | viśvaviśrutāt | viśvaviśrutābhyām | viśvaviśrutebhyaḥ |
Genitive | viśvaviśrutasya | viśvaviśrutayoḥ | viśvaviśrutānām |
Locative | viśvaviśrute | viśvaviśrutayoḥ | viśvaviśruteṣu |