Declension table of ?viśvaviśruta

Deva

NeuterSingularDualPlural
Nominativeviśvaviśrutam viśvaviśrute viśvaviśrutāni
Vocativeviśvaviśruta viśvaviśrute viśvaviśrutāni
Accusativeviśvaviśrutam viśvaviśrute viśvaviśrutāni
Instrumentalviśvaviśrutena viśvaviśrutābhyām viśvaviśrutaiḥ
Dativeviśvaviśrutāya viśvaviśrutābhyām viśvaviśrutebhyaḥ
Ablativeviśvaviśrutāt viśvaviśrutābhyām viśvaviśrutebhyaḥ
Genitiveviśvaviśrutasya viśvaviśrutayoḥ viśvaviśrutānām
Locativeviśvaviśrute viśvaviśrutayoḥ viśvaviśruteṣu

Compound viśvaviśruta -

Adverb -viśvaviśrutam -viśvaviśrutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria