Declension table of viśvaviśrutaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvaviśrutaḥ | viśvaviśrutau | viśvaviśrutāḥ |
Vocative | viśvaviśruta | viśvaviśrutau | viśvaviśrutāḥ |
Accusative | viśvaviśrutam | viśvaviśrutau | viśvaviśrutān |
Instrumental | viśvaviśrutena | viśvaviśrutābhyām | viśvaviśrutaiḥ |
Dative | viśvaviśrutāya | viśvaviśrutābhyām | viśvaviśrutebhyaḥ |
Ablative | viśvaviśrutāt | viśvaviśrutābhyām | viśvaviśrutebhyaḥ |
Genitive | viśvaviśrutasya | viśvaviśrutayoḥ | viśvaviśrutānām |
Locative | viśvaviśrute | viśvaviśrutayoḥ | viśvaviśruteṣu |