Declension table of ?viśvaviśruta

Deva

MasculineSingularDualPlural
Nominativeviśvaviśrutaḥ viśvaviśrutau viśvaviśrutāḥ
Vocativeviśvaviśruta viśvaviśrutau viśvaviśrutāḥ
Accusativeviśvaviśrutam viśvaviśrutau viśvaviśrutān
Instrumentalviśvaviśrutena viśvaviśrutābhyām viśvaviśrutaiḥ viśvaviśrutebhiḥ
Dativeviśvaviśrutāya viśvaviśrutābhyām viśvaviśrutebhyaḥ
Ablativeviśvaviśrutāt viśvaviśrutābhyām viśvaviśrutebhyaḥ
Genitiveviśvaviśrutasya viśvaviśrutayoḥ viśvaviśrutānām
Locativeviśvaviśrute viśvaviśrutayoḥ viśvaviśruteṣu

Compound viśvaviśruta -

Adverb -viśvaviśrutam -viśvaviśrutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria