Declension table of ?viśvavistā

Deva

FeminineSingularDualPlural
Nominativeviśvavistā viśvaviste viśvavistāḥ
Vocativeviśvaviste viśvaviste viśvavistāḥ
Accusativeviśvavistām viśvaviste viśvavistāḥ
Instrumentalviśvavistayā viśvavistābhyām viśvavistābhiḥ
Dativeviśvavistāyai viśvavistābhyām viśvavistābhyaḥ
Ablativeviśvavistāyāḥ viśvavistābhyām viśvavistābhyaḥ
Genitiveviśvavistāyāḥ viśvavistayoḥ viśvavistānām
Locativeviśvavistāyām viśvavistayoḥ viśvavistāsu

Adverb -viśvavistam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria