Declension table of viśvavisārinDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvavisāri | viśvavisāriṇī | viśvavisārīṇi |
Vocative | viśvavisārin viśvavisāri | viśvavisāriṇī | viśvavisārīṇi |
Accusative | viśvavisāri | viśvavisāriṇī | viśvavisārīṇi |
Instrumental | viśvavisāriṇā | viśvavisāribhyām | viśvavisāribhiḥ |
Dative | viśvavisāriṇe | viśvavisāribhyām | viśvavisāribhyaḥ |
Ablative | viśvavisāriṇaḥ | viśvavisāribhyām | viśvavisāribhyaḥ |
Genitive | viśvavisāriṇaḥ | viśvavisāriṇoḥ | viśvavisāriṇām |
Locative | viśvavisāriṇi | viśvavisāriṇoḥ | viśvavisāriṣu |