Declension table of ?viśvavisārin

Deva

NeuterSingularDualPlural
Nominativeviśvavisāri viśvavisāriṇī viśvavisārīṇi
Vocativeviśvavisārin viśvavisāri viśvavisāriṇī viśvavisārīṇi
Accusativeviśvavisāri viśvavisāriṇī viśvavisārīṇi
Instrumentalviśvavisāriṇā viśvavisāribhyām viśvavisāribhiḥ
Dativeviśvavisāriṇe viśvavisāribhyām viśvavisāribhyaḥ
Ablativeviśvavisāriṇaḥ viśvavisāribhyām viśvavisāribhyaḥ
Genitiveviśvavisāriṇaḥ viśvavisāriṇoḥ viśvavisāriṇām
Locativeviśvavisāriṇi viśvavisāriṇoḥ viśvavisāriṣu

Compound viśvavisāri -

Adverb -viśvavisāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria