Declension table of viśvavinnāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvavinnā | viśvavinne | viśvavinnāḥ |
Vocative | viśvavinne | viśvavinne | viśvavinnāḥ |
Accusative | viśvavinnām | viśvavinne | viśvavinnāḥ |
Instrumental | viśvavinnayā | viśvavinnābhyām | viśvavinnābhiḥ |
Dative | viśvavinnāyai | viśvavinnābhyām | viśvavinnābhyaḥ |
Ablative | viśvavinnāyāḥ | viśvavinnābhyām | viśvavinnābhyaḥ |
Genitive | viśvavinnāyāḥ | viśvavinnayoḥ | viśvavinnānām |
Locative | viśvavinnāyām | viśvavinnayoḥ | viśvavinnāsu |