Declension table of ?viśvavikhyātā

Deva

FeminineSingularDualPlural
Nominativeviśvavikhyātā viśvavikhyāte viśvavikhyātāḥ
Vocativeviśvavikhyāte viśvavikhyāte viśvavikhyātāḥ
Accusativeviśvavikhyātām viśvavikhyāte viśvavikhyātāḥ
Instrumentalviśvavikhyātayā viśvavikhyātābhyām viśvavikhyātābhiḥ
Dativeviśvavikhyātāyai viśvavikhyātābhyām viśvavikhyātābhyaḥ
Ablativeviśvavikhyātāyāḥ viśvavikhyātābhyām viśvavikhyātābhyaḥ
Genitiveviśvavikhyātāyāḥ viśvavikhyātayoḥ viśvavikhyātānām
Locativeviśvavikhyātāyām viśvavikhyātayoḥ viśvavikhyātāsu

Adverb -viśvavikhyātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria