Declension table of ?viśvavikhyāta

Deva

MasculineSingularDualPlural
Nominativeviśvavikhyātaḥ viśvavikhyātau viśvavikhyātāḥ
Vocativeviśvavikhyāta viśvavikhyātau viśvavikhyātāḥ
Accusativeviśvavikhyātam viśvavikhyātau viśvavikhyātān
Instrumentalviśvavikhyātena viśvavikhyātābhyām viśvavikhyātaiḥ viśvavikhyātebhiḥ
Dativeviśvavikhyātāya viśvavikhyātābhyām viśvavikhyātebhyaḥ
Ablativeviśvavikhyātāt viśvavikhyātābhyām viśvavikhyātebhyaḥ
Genitiveviśvavikhyātasya viśvavikhyātayoḥ viśvavikhyātānām
Locativeviśvavikhyāte viśvavikhyātayoḥ viśvavikhyāteṣu

Compound viśvavikhyāta -

Adverb -viśvavikhyātam -viśvavikhyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria