Declension table of ?viśvavijayinī

Deva

FeminineSingularDualPlural
Nominativeviśvavijayinī viśvavijayinyau viśvavijayinyaḥ
Vocativeviśvavijayini viśvavijayinyau viśvavijayinyaḥ
Accusativeviśvavijayinīm viśvavijayinyau viśvavijayinīḥ
Instrumentalviśvavijayinyā viśvavijayinībhyām viśvavijayinībhiḥ
Dativeviśvavijayinyai viśvavijayinībhyām viśvavijayinībhyaḥ
Ablativeviśvavijayinyāḥ viśvavijayinībhyām viśvavijayinībhyaḥ
Genitiveviśvavijayinyāḥ viśvavijayinyoḥ viśvavijayinīnām
Locativeviśvavijayinyām viśvavijayinyoḥ viśvavijayinīṣu

Compound viśvavijayini - viśvavijayinī -

Adverb -viśvavijayini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria