Declension table of ?viśvavidvas

Deva

NeuterSingularDualPlural
Nominativeviśvavidvat viśvaviduṣī viśvavidvāṃsi
Vocativeviśvavidvat viśvaviduṣī viśvavidvāṃsi
Accusativeviśvavidvat viśvaviduṣī viśvavidvāṃsi
Instrumentalviśvaviduṣā viśvavidvadbhyām viśvavidvadbhiḥ
Dativeviśvaviduṣe viśvavidvadbhyām viśvavidvadbhyaḥ
Ablativeviśvaviduṣaḥ viśvavidvadbhyām viśvavidvadbhyaḥ
Genitiveviśvaviduṣaḥ viśvaviduṣoḥ viśvaviduṣām
Locativeviśvaviduṣi viśvaviduṣoḥ viśvavidvatsu

Compound viśvavidvat -

Adverb -viśvavidvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria