Declension table of ?viśvavidhāyin

Deva

MasculineSingularDualPlural
Nominativeviśvavidhāyī viśvavidhāyinau viśvavidhāyinaḥ
Vocativeviśvavidhāyin viśvavidhāyinau viśvavidhāyinaḥ
Accusativeviśvavidhāyinam viśvavidhāyinau viśvavidhāyinaḥ
Instrumentalviśvavidhāyinā viśvavidhāyibhyām viśvavidhāyibhiḥ
Dativeviśvavidhāyine viśvavidhāyibhyām viśvavidhāyibhyaḥ
Ablativeviśvavidhāyinaḥ viśvavidhāyibhyām viśvavidhāyibhyaḥ
Genitiveviśvavidhāyinaḥ viśvavidhāyinoḥ viśvavidhāyinām
Locativeviśvavidhāyini viśvavidhāyinoḥ viśvavidhāyiṣu

Compound viśvavidhāyi -

Adverb -viśvavidhāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria