Declension table of ?viśvavidā

Deva

FeminineSingularDualPlural
Nominativeviśvavidā viśvavide viśvavidāḥ
Vocativeviśvavide viśvavide viśvavidāḥ
Accusativeviśvavidām viśvavide viśvavidāḥ
Instrumentalviśvavidayā viśvavidābhyām viśvavidābhiḥ
Dativeviśvavidāyai viśvavidābhyām viśvavidābhyaḥ
Ablativeviśvavidāyāḥ viśvavidābhyām viśvavidābhyaḥ
Genitiveviśvavidāyāḥ viśvavidayoḥ viśvavidānām
Locativeviśvavidāyām viśvavidayoḥ viśvavidāsu

Adverb -viśvavidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria