Declension table of ?viśvavid

Deva

NeuterSingularDualPlural
Nominativeviśvavit viśvavidī viśvavindi
Vocativeviśvavit viśvavidī viśvavindi
Accusativeviśvavit viśvavidī viśvavindi
Instrumentalviśvavidā viśvavidbhyām viśvavidbhiḥ
Dativeviśvavide viśvavidbhyām viśvavidbhyaḥ
Ablativeviśvavidaḥ viśvavidbhyām viśvavidbhyaḥ
Genitiveviśvavidaḥ viśvavidoḥ viśvavidām
Locativeviśvavidi viśvavidoḥ viśvavitsu

Compound viśvavit -

Adverb -viśvavit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria