Declension table of ?viśvavid

Deva

MasculineSingularDualPlural
Nominativeviśvavit viśvavidau viśvavidaḥ
Vocativeviśvavit viśvavidau viśvavidaḥ
Accusativeviśvavidam viśvavidau viśvavidaḥ
Instrumentalviśvavidā viśvavidbhyām viśvavidbhiḥ
Dativeviśvavide viśvavidbhyām viśvavidbhyaḥ
Ablativeviśvavidaḥ viśvavidbhyām viśvavidbhyaḥ
Genitiveviśvavidaḥ viśvavidoḥ viśvavidām
Locativeviśvavidi viśvavidoḥ viśvavitsu

Compound viśvavit -

Adverb -viśvavit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria