Declension table of ?viśvavibhāvana

Deva

NeuterSingularDualPlural
Nominativeviśvavibhāvanam viśvavibhāvane viśvavibhāvanāni
Vocativeviśvavibhāvana viśvavibhāvane viśvavibhāvanāni
Accusativeviśvavibhāvanam viśvavibhāvane viśvavibhāvanāni
Instrumentalviśvavibhāvanena viśvavibhāvanābhyām viśvavibhāvanaiḥ
Dativeviśvavibhāvanāya viśvavibhāvanābhyām viśvavibhāvanebhyaḥ
Ablativeviśvavibhāvanāt viśvavibhāvanābhyām viśvavibhāvanebhyaḥ
Genitiveviśvavibhāvanasya viśvavibhāvanayoḥ viśvavibhāvanānām
Locativeviśvavibhāvane viśvavibhāvanayoḥ viśvavibhāvaneṣu

Compound viśvavibhāvana -

Adverb -viśvavibhāvanam -viśvavibhāvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria