Declension table of ?viśvavedas

Deva

NeuterSingularDualPlural
Nominativeviśvavedaḥ viśvavedasī viśvavedāṃsi
Vocativeviśvavedaḥ viśvavedasī viśvavedāṃsi
Accusativeviśvavedaḥ viśvavedasī viśvavedāṃsi
Instrumentalviśvavedasā viśvavedobhyām viśvavedobhiḥ
Dativeviśvavedase viśvavedobhyām viśvavedobhyaḥ
Ablativeviśvavedasaḥ viśvavedobhyām viśvavedobhyaḥ
Genitiveviśvavedasaḥ viśvavedasoḥ viśvavedasām
Locativeviśvavedasi viśvavedasoḥ viśvavedaḥsu

Compound viśvavedas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria