Declension table of ?viśvavat

Deva

MasculineSingularDualPlural
Nominativeviśvavān viśvavantau viśvavantaḥ
Vocativeviśvavan viśvavantau viśvavantaḥ
Accusativeviśvavantam viśvavantau viśvavataḥ
Instrumentalviśvavatā viśvavadbhyām viśvavadbhiḥ
Dativeviśvavate viśvavadbhyām viśvavadbhyaḥ
Ablativeviśvavataḥ viśvavadbhyām viśvavadbhyaḥ
Genitiveviśvavataḥ viśvavatoḥ viśvavatām
Locativeviśvavati viśvavatoḥ viśvavatsu

Compound viśvavat -

Adverb -viśvavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria