Declension table of ?viśvavarman

Deva

MasculineSingularDualPlural
Nominativeviśvavarmā viśvavarmāṇau viśvavarmāṇaḥ
Vocativeviśvavarman viśvavarmāṇau viśvavarmāṇaḥ
Accusativeviśvavarmāṇam viśvavarmāṇau viśvavarmaṇaḥ
Instrumentalviśvavarmaṇā viśvavarmabhyām viśvavarmabhiḥ
Dativeviśvavarmaṇe viśvavarmabhyām viśvavarmabhyaḥ
Ablativeviśvavarmaṇaḥ viśvavarmabhyām viśvavarmabhyaḥ
Genitiveviśvavarmaṇaḥ viśvavarmaṇoḥ viśvavarmaṇām
Locativeviśvavarmaṇi viśvavarmaṇoḥ viśvavarmasu

Compound viśvavarma -

Adverb -viśvavarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria