Declension table of ?viśvavani

Deva

NeuterSingularDualPlural
Nominativeviśvavani viśvavaninī viśvavanīni
Vocativeviśvavani viśvavaninī viśvavanīni
Accusativeviśvavani viśvavaninī viśvavanīni
Instrumentalviśvavaninā viśvavanibhyām viśvavanibhiḥ
Dativeviśvavanine viśvavanibhyām viśvavanibhyaḥ
Ablativeviśvavaninaḥ viśvavanibhyām viśvavanibhyaḥ
Genitiveviśvavaninaḥ viśvavaninoḥ viśvavanīnām
Locativeviśvavanini viśvavaninoḥ viśvavaniṣu

Compound viśvavani -

Adverb -viśvavani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria