Declension table of ?viśvavani

Deva

MasculineSingularDualPlural
Nominativeviśvavaniḥ viśvavanī viśvavanayaḥ
Vocativeviśvavane viśvavanī viśvavanayaḥ
Accusativeviśvavanim viśvavanī viśvavanīn
Instrumentalviśvavaninā viśvavanibhyām viśvavanibhiḥ
Dativeviśvavanaye viśvavanibhyām viśvavanibhyaḥ
Ablativeviśvavaneḥ viśvavanibhyām viśvavanibhyaḥ
Genitiveviśvavaneḥ viśvavanyoḥ viśvavanīnām
Locativeviśvavanau viśvavanyoḥ viśvavaniṣu

Compound viśvavani -

Adverb -viśvavani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria