Declension table of ?viśvavah

Deva

NeuterSingularDualPlural
Nominativeviśvavaṭ viśvavahī viśvavaṃhi
Vocativeviśvavaṭ viśvavahī viśvavaṃhi
Accusativeviśvavaṭ viśvavahī viśvavaṃhi
Instrumentalviśvavahā viśvavaḍbhyām viśvavaḍbhiḥ
Dativeviśvavahe viśvavaḍbhyām viśvavaḍbhyaḥ
Ablativeviśvavahaḥ viśvavaḍbhyām viśvavaḍbhyaḥ
Genitiveviśvavahaḥ viśvavahoḥ viśvavahām
Locativeviśvavahi viśvavahoḥ viśvavaṭsu

Compound viśvavaṭ -

Adverb -viśvavaṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria