Declension table of ?viśvavāsa

Deva

MasculineSingularDualPlural
Nominativeviśvavāsaḥ viśvavāsau viśvavāsāḥ
Vocativeviśvavāsa viśvavāsau viśvavāsāḥ
Accusativeviśvavāsam viśvavāsau viśvavāsān
Instrumentalviśvavāsena viśvavāsābhyām viśvavāsaiḥ viśvavāsebhiḥ
Dativeviśvavāsāya viśvavāsābhyām viśvavāsebhyaḥ
Ablativeviśvavāsāt viśvavāsābhyām viśvavāsebhyaḥ
Genitiveviśvavāsasya viśvavāsayoḥ viśvavāsānām
Locativeviśvavāse viśvavāsayoḥ viśvavāseṣu

Compound viśvavāsa -

Adverb -viśvavāsam -viśvavāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria