Declension table of ?viśvavārya

Deva

NeuterSingularDualPlural
Nominativeviśvavāryam viśvavārye viśvavāryāṇi
Vocativeviśvavārya viśvavārye viśvavāryāṇi
Accusativeviśvavāryam viśvavārye viśvavāryāṇi
Instrumentalviśvavāryeṇa viśvavāryābhyām viśvavāryaiḥ
Dativeviśvavāryāya viśvavāryābhyām viśvavāryebhyaḥ
Ablativeviśvavāryāt viśvavāryābhyām viśvavāryebhyaḥ
Genitiveviśvavāryasya viśvavāryayoḥ viśvavāryāṇām
Locativeviśvavārye viśvavāryayoḥ viśvavāryeṣu

Compound viśvavārya -

Adverb -viśvavāryam -viśvavāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria