Declension table of viśvavāryaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvavāryaḥ | viśvavāryau | viśvavāryāḥ |
Vocative | viśvavārya | viśvavāryau | viśvavāryāḥ |
Accusative | viśvavāryam | viśvavāryau | viśvavāryān |
Instrumental | viśvavāryeṇa | viśvavāryābhyām | viśvavāryaiḥ |
Dative | viśvavāryāya | viśvavāryābhyām | viśvavāryebhyaḥ |
Ablative | viśvavāryāt | viśvavāryābhyām | viśvavāryebhyaḥ |
Genitive | viśvavāryasya | viśvavāryayoḥ | viśvavāryāṇām |
Locative | viśvavārye | viśvavāryayoḥ | viśvavāryeṣu |