Declension table of ?viśvavārya

Deva

MasculineSingularDualPlural
Nominativeviśvavāryaḥ viśvavāryau viśvavāryāḥ
Vocativeviśvavārya viśvavāryau viśvavāryāḥ
Accusativeviśvavāryam viśvavāryau viśvavāryān
Instrumentalviśvavāryeṇa viśvavāryābhyām viśvavāryaiḥ viśvavāryebhiḥ
Dativeviśvavāryāya viśvavāryābhyām viśvavāryebhyaḥ
Ablativeviśvavāryāt viśvavāryābhyām viśvavāryebhyaḥ
Genitiveviśvavāryasya viśvavāryayoḥ viśvavāryāṇām
Locativeviśvavārye viśvavāryayoḥ viśvavāryeṣu

Compound viśvavārya -

Adverb -viśvavāryam -viśvavāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria