Declension table of ?viśvauṣadha

Deva

NeuterSingularDualPlural
Nominativeviśvauṣadham viśvauṣadhe viśvauṣadhāni
Vocativeviśvauṣadha viśvauṣadhe viśvauṣadhāni
Accusativeviśvauṣadham viśvauṣadhe viśvauṣadhāni
Instrumentalviśvauṣadhena viśvauṣadhābhyām viśvauṣadhaiḥ
Dativeviśvauṣadhāya viśvauṣadhābhyām viśvauṣadhebhyaḥ
Ablativeviśvauṣadhāt viśvauṣadhābhyām viśvauṣadhebhyaḥ
Genitiveviśvauṣadhasya viśvauṣadhayoḥ viśvauṣadhānām
Locativeviśvauṣadhe viśvauṣadhayoḥ viśvauṣadheṣu

Compound viśvauṣadha -

Adverb -viśvauṣadham -viśvauṣadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria