Declension table of ?viśvatūrti

Deva

NeuterSingularDualPlural
Nominativeviśvatūrti viśvatūrtinī viśvatūrtīni
Vocativeviśvatūrti viśvatūrtinī viśvatūrtīni
Accusativeviśvatūrti viśvatūrtinī viśvatūrtīni
Instrumentalviśvatūrtinā viśvatūrtibhyām viśvatūrtibhiḥ
Dativeviśvatūrtine viśvatūrtibhyām viśvatūrtibhyaḥ
Ablativeviśvatūrtinaḥ viśvatūrtibhyām viśvatūrtibhyaḥ
Genitiveviśvatūrtinaḥ viśvatūrtinoḥ viśvatūrtīnām
Locativeviśvatūrtini viśvatūrtinoḥ viśvatūrtiṣu

Compound viśvatūrti -

Adverb -viśvatūrti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria