Declension table of ?viśvaturāṣahā

Deva

FeminineSingularDualPlural
Nominativeviśvaturāṣahā viśvaturāṣahe viśvaturāṣahāḥ
Vocativeviśvaturāṣahe viśvaturāṣahe viśvaturāṣahāḥ
Accusativeviśvaturāṣahām viśvaturāṣahe viśvaturāṣahāḥ
Instrumentalviśvaturāṣahayā viśvaturāṣahābhyām viśvaturāṣahābhiḥ
Dativeviśvaturāṣahāyai viśvaturāṣahābhyām viśvaturāṣahābhyaḥ
Ablativeviśvaturāṣahāyāḥ viśvaturāṣahābhyām viśvaturāṣahābhyaḥ
Genitiveviśvaturāṣahāyāḥ viśvaturāṣahayoḥ viśvaturāṣahāṇām
Locativeviśvaturāṣahāyām viśvaturāṣahayoḥ viśvaturāṣahāsu

Adverb -viśvaturāṣaham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria