Declension table of ?viśvatur

Deva

MasculineSingularDualPlural
Nominativeviśvatūḥ viśvaturau viśvaturaḥ
Vocativeviśvatūḥ viśvaturau viśvaturaḥ
Accusativeviśvaturam viśvaturau viśvaturaḥ
Instrumentalviśvaturā viśvatūrbhyām viśvatūrbhiḥ
Dativeviśvature viśvatūrbhyām viśvatūrbhyaḥ
Ablativeviśvaturaḥ viśvatūrbhyām viśvatūrbhyaḥ
Genitiveviśvaturaḥ viśvaturoḥ viśvaturām
Locativeviśvaturi viśvaturoḥ viśvatūrṣu

Compound viśvatūr -

Adverb -viśvatūr

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria