Declension table of ?viśvatraya

Deva

NeuterSingularDualPlural
Nominativeviśvatrayam viśvatraye viśvatrayāṇi
Vocativeviśvatraya viśvatraye viśvatrayāṇi
Accusativeviśvatrayam viśvatraye viśvatrayāṇi
Instrumentalviśvatrayeṇa viśvatrayābhyām viśvatrayaiḥ
Dativeviśvatrayāya viśvatrayābhyām viśvatrayebhyaḥ
Ablativeviśvatrayāt viśvatrayābhyām viśvatrayebhyaḥ
Genitiveviśvatrayasya viśvatrayayoḥ viśvatrayāṇām
Locativeviśvatraye viśvatrayayoḥ viśvatrayeṣu

Compound viśvatraya -

Adverb -viśvatrayam -viśvatrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria