Declension table of ?viśvatoya

Deva

MasculineSingularDualPlural
Nominativeviśvatoyaḥ viśvatoyau viśvatoyāḥ
Vocativeviśvatoya viśvatoyau viśvatoyāḥ
Accusativeviśvatoyam viśvatoyau viśvatoyān
Instrumentalviśvatoyena viśvatoyābhyām viśvatoyaiḥ viśvatoyebhiḥ
Dativeviśvatoyāya viśvatoyābhyām viśvatoyebhyaḥ
Ablativeviśvatoyāt viśvatoyābhyām viśvatoyebhyaḥ
Genitiveviśvatoyasya viśvatoyayoḥ viśvatoyānām
Locativeviśvatoye viśvatoyayoḥ viśvatoyeṣu

Compound viśvatoya -

Adverb -viśvatoyam -viśvatoyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria