Declension table of ?viśvatovīryā

Deva

FeminineSingularDualPlural
Nominativeviśvatovīryā viśvatovīrye viśvatovīryāḥ
Vocativeviśvatovīrye viśvatovīrye viśvatovīryāḥ
Accusativeviśvatovīryām viśvatovīrye viśvatovīryāḥ
Instrumentalviśvatovīryayā viśvatovīryābhyām viśvatovīryābhiḥ
Dativeviśvatovīryāyai viśvatovīryābhyām viśvatovīryābhyaḥ
Ablativeviśvatovīryāyāḥ viśvatovīryābhyām viśvatovīryābhyaḥ
Genitiveviśvatovīryāyāḥ viśvatovīryayoḥ viśvatovīryāṇām
Locativeviśvatovīryāyām viśvatovīryayoḥ viśvatovīryāsu

Adverb -viśvatovīryam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria