Declension table of ?viśvatovīrya

Deva

NeuterSingularDualPlural
Nominativeviśvatovīryam viśvatovīrye viśvatovīryāṇi
Vocativeviśvatovīrya viśvatovīrye viśvatovīryāṇi
Accusativeviśvatovīryam viśvatovīrye viśvatovīryāṇi
Instrumentalviśvatovīryeṇa viśvatovīryābhyām viśvatovīryaiḥ
Dativeviśvatovīryāya viśvatovīryābhyām viśvatovīryebhyaḥ
Ablativeviśvatovīryāt viśvatovīryābhyām viśvatovīryebhyaḥ
Genitiveviśvatovīryasya viśvatovīryayoḥ viśvatovīryāṇām
Locativeviśvatovīrye viśvatovīryayoḥ viśvatovīryeṣu

Compound viśvatovīrya -

Adverb -viśvatovīryam -viśvatovīryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria