Declension table of ?viśvatomukhā

Deva

FeminineSingularDualPlural
Nominativeviśvatomukhā viśvatomukhe viśvatomukhāḥ
Vocativeviśvatomukhe viśvatomukhe viśvatomukhāḥ
Accusativeviśvatomukhām viśvatomukhe viśvatomukhāḥ
Instrumentalviśvatomukhayā viśvatomukhābhyām viśvatomukhābhiḥ
Dativeviśvatomukhāyai viśvatomukhābhyām viśvatomukhābhyaḥ
Ablativeviśvatomukhāyāḥ viśvatomukhābhyām viśvatomukhābhyaḥ
Genitiveviśvatomukhāyāḥ viśvatomukhayoḥ viśvatomukhānām
Locativeviśvatomukhāyām viśvatomukhayoḥ viśvatomukhāsu

Adverb -viśvatomukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria